Declension table of ?sarasiruhajanman

Deva

MasculineSingularDualPlural
Nominativesarasiruhajanmā sarasiruhajanmānau sarasiruhajanmānaḥ
Vocativesarasiruhajanman sarasiruhajanmānau sarasiruhajanmānaḥ
Accusativesarasiruhajanmānam sarasiruhajanmānau sarasiruhajanmanaḥ
Instrumentalsarasiruhajanmanā sarasiruhajanmabhyām sarasiruhajanmabhiḥ
Dativesarasiruhajanmane sarasiruhajanmabhyām sarasiruhajanmabhyaḥ
Ablativesarasiruhajanmanaḥ sarasiruhajanmabhyām sarasiruhajanmabhyaḥ
Genitivesarasiruhajanmanaḥ sarasiruhajanmanoḥ sarasiruhajanmanām
Locativesarasiruhajanmani sarasiruhajanmanoḥ sarasiruhajanmasu

Compound sarasiruhajanma -

Adverb -sarasiruhajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria