Declension table of ?sarasika

Deva

MasculineSingularDualPlural
Nominativesarasikaḥ sarasikau sarasikāḥ
Vocativesarasika sarasikau sarasikāḥ
Accusativesarasikam sarasikau sarasikān
Instrumentalsarasikena sarasikābhyām sarasikaiḥ sarasikebhiḥ
Dativesarasikāya sarasikābhyām sarasikebhyaḥ
Ablativesarasikāt sarasikābhyām sarasikebhyaḥ
Genitivesarasikasya sarasikayoḥ sarasikānām
Locativesarasike sarasikayoḥ sarasikeṣu

Compound sarasika -

Adverb -sarasikam -sarasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria