Declension table of ?sarasijanman

Deva

MasculineSingularDualPlural
Nominativesarasijanmā sarasijanmānau sarasijanmānaḥ
Vocativesarasijanman sarasijanmānau sarasijanmānaḥ
Accusativesarasijanmānam sarasijanmānau sarasijanmanaḥ
Instrumentalsarasijanmanā sarasijanmabhyām sarasijanmabhiḥ
Dativesarasijanmane sarasijanmabhyām sarasijanmabhyaḥ
Ablativesarasijanmanaḥ sarasijanmabhyām sarasijanmabhyaḥ
Genitivesarasijanmanaḥ sarasijanmanoḥ sarasijanmanām
Locativesarasijanmani sarasijanmanoḥ sarasijanmasu

Compound sarasijanma -

Adverb -sarasijanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria