Declension table of ?sarasijākṣī

Deva

FeminineSingularDualPlural
Nominativesarasijākṣī sarasijākṣyau sarasijākṣyaḥ
Vocativesarasijākṣi sarasijākṣyau sarasijākṣyaḥ
Accusativesarasijākṣīm sarasijākṣyau sarasijākṣīḥ
Instrumentalsarasijākṣyā sarasijākṣībhyām sarasijākṣībhiḥ
Dativesarasijākṣyai sarasijākṣībhyām sarasijākṣībhyaḥ
Ablativesarasijākṣyāḥ sarasijākṣībhyām sarasijākṣībhyaḥ
Genitivesarasijākṣyāḥ sarasijākṣyoḥ sarasijākṣīṇām
Locativesarasijākṣyām sarasijākṣyoḥ sarasijākṣīṣu

Compound sarasijākṣi - sarasijākṣī -

Adverb -sarasijākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria