Declension table of ?sarasīruhekṣaṇā

Deva

FeminineSingularDualPlural
Nominativesarasīruhekṣaṇā sarasīruhekṣaṇe sarasīruhekṣaṇāḥ
Vocativesarasīruhekṣaṇe sarasīruhekṣaṇe sarasīruhekṣaṇāḥ
Accusativesarasīruhekṣaṇām sarasīruhekṣaṇe sarasīruhekṣaṇāḥ
Instrumentalsarasīruhekṣaṇayā sarasīruhekṣaṇābhyām sarasīruhekṣaṇābhiḥ
Dativesarasīruhekṣaṇāyai sarasīruhekṣaṇābhyām sarasīruhekṣaṇābhyaḥ
Ablativesarasīruhekṣaṇāyāḥ sarasīruhekṣaṇābhyām sarasīruhekṣaṇābhyaḥ
Genitivesarasīruhekṣaṇāyāḥ sarasīruhekṣaṇayoḥ sarasīruhekṣaṇānām
Locativesarasīruhekṣaṇāyām sarasīruhekṣaṇayoḥ sarasīruhekṣaṇāsu

Adverb -sarasīruhekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria