Declension table of ?sarasīruhekṣaṇa

Deva

NeuterSingularDualPlural
Nominativesarasīruhekṣaṇam sarasīruhekṣaṇe sarasīruhekṣaṇāni
Vocativesarasīruhekṣaṇa sarasīruhekṣaṇe sarasīruhekṣaṇāni
Accusativesarasīruhekṣaṇam sarasīruhekṣaṇe sarasīruhekṣaṇāni
Instrumentalsarasīruhekṣaṇena sarasīruhekṣaṇābhyām sarasīruhekṣaṇaiḥ
Dativesarasīruhekṣaṇāya sarasīruhekṣaṇābhyām sarasīruhekṣaṇebhyaḥ
Ablativesarasīruhekṣaṇāt sarasīruhekṣaṇābhyām sarasīruhekṣaṇebhyaḥ
Genitivesarasīruhekṣaṇasya sarasīruhekṣaṇayoḥ sarasīruhekṣaṇānām
Locativesarasīruhekṣaṇe sarasīruhekṣaṇayoḥ sarasīruhekṣaṇeṣu

Compound sarasīruhekṣaṇa -

Adverb -sarasīruhekṣaṇam -sarasīruhekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria