Declension table of ?sarasīruhabandhu

Deva

MasculineSingularDualPlural
Nominativesarasīruhabandhuḥ sarasīruhabandhū sarasīruhabandhavaḥ
Vocativesarasīruhabandho sarasīruhabandhū sarasīruhabandhavaḥ
Accusativesarasīruhabandhum sarasīruhabandhū sarasīruhabandhūn
Instrumentalsarasīruhabandhunā sarasīruhabandhubhyām sarasīruhabandhubhiḥ
Dativesarasīruhabandhave sarasīruhabandhubhyām sarasīruhabandhubhyaḥ
Ablativesarasīruhabandhoḥ sarasīruhabandhubhyām sarasīruhabandhubhyaḥ
Genitivesarasīruhabandhoḥ sarasīruhabandhvoḥ sarasīruhabandhūnām
Locativesarasīruhabandhau sarasīruhabandhvoḥ sarasīruhabandhuṣu

Compound sarasīruhabandhu -

Adverb -sarasīruhabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria