Declension table of ?sarasīruhākṣā

Deva

FeminineSingularDualPlural
Nominativesarasīruhākṣā sarasīruhākṣe sarasīruhākṣāḥ
Vocativesarasīruhākṣe sarasīruhākṣe sarasīruhākṣāḥ
Accusativesarasīruhākṣām sarasīruhākṣe sarasīruhākṣāḥ
Instrumentalsarasīruhākṣayā sarasīruhākṣābhyām sarasīruhākṣābhiḥ
Dativesarasīruhākṣāyai sarasīruhākṣābhyām sarasīruhākṣābhyaḥ
Ablativesarasīruhākṣāyāḥ sarasīruhākṣābhyām sarasīruhākṣābhyaḥ
Genitivesarasīruhākṣāyāḥ sarasīruhākṣayoḥ sarasīruhākṣāṇām
Locativesarasīruhākṣāyām sarasīruhākṣayoḥ sarasīruhākṣāsu

Adverb -sarasīruhākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria