Declension table of ?sarasīruhākṣa

Deva

NeuterSingularDualPlural
Nominativesarasīruhākṣam sarasīruhākṣe sarasīruhākṣāṇi
Vocativesarasīruhākṣa sarasīruhākṣe sarasīruhākṣāṇi
Accusativesarasīruhākṣam sarasīruhākṣe sarasīruhākṣāṇi
Instrumentalsarasīruhākṣeṇa sarasīruhākṣābhyām sarasīruhākṣaiḥ
Dativesarasīruhākṣāya sarasīruhākṣābhyām sarasīruhākṣebhyaḥ
Ablativesarasīruhākṣāt sarasīruhākṣābhyām sarasīruhākṣebhyaḥ
Genitivesarasīruhākṣasya sarasīruhākṣayoḥ sarasīruhākṣāṇām
Locativesarasīruhākṣe sarasīruhākṣayoḥ sarasīruhākṣeṣu

Compound sarasīruhākṣa -

Adverb -sarasīruhākṣam -sarasīruhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria