Declension table of ?sarasīruhākṣa

Deva

MasculineSingularDualPlural
Nominativesarasīruhākṣaḥ sarasīruhākṣau sarasīruhākṣāḥ
Vocativesarasīruhākṣa sarasīruhākṣau sarasīruhākṣāḥ
Accusativesarasīruhākṣam sarasīruhākṣau sarasīruhākṣān
Instrumentalsarasīruhākṣeṇa sarasīruhākṣābhyām sarasīruhākṣaiḥ sarasīruhākṣebhiḥ
Dativesarasīruhākṣāya sarasīruhākṣābhyām sarasīruhākṣebhyaḥ
Ablativesarasīruhākṣāt sarasīruhākṣābhyām sarasīruhākṣebhyaḥ
Genitivesarasīruhākṣasya sarasīruhākṣayoḥ sarasīruhākṣāṇām
Locativesarasīruhākṣe sarasīruhākṣayoḥ sarasīruhākṣeṣu

Compound sarasīruhākṣa -

Adverb -sarasīruhākṣam -sarasīruhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria