Declension table of ?sarasījekṣaṇa

Deva

NeuterSingularDualPlural
Nominativesarasījekṣaṇam sarasījekṣaṇe sarasījekṣaṇāni
Vocativesarasījekṣaṇa sarasījekṣaṇe sarasījekṣaṇāni
Accusativesarasījekṣaṇam sarasījekṣaṇe sarasījekṣaṇāni
Instrumentalsarasījekṣaṇena sarasījekṣaṇābhyām sarasījekṣaṇaiḥ
Dativesarasījekṣaṇāya sarasījekṣaṇābhyām sarasījekṣaṇebhyaḥ
Ablativesarasījekṣaṇāt sarasījekṣaṇābhyām sarasījekṣaṇebhyaḥ
Genitivesarasījekṣaṇasya sarasījekṣaṇayoḥ sarasījekṣaṇānām
Locativesarasījekṣaṇe sarasījekṣaṇayoḥ sarasījekṣaṇeṣu

Compound sarasījekṣaṇa -

Adverb -sarasījekṣaṇam -sarasījekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria