Declension table of ?sarasījākṣā

Deva

FeminineSingularDualPlural
Nominativesarasījākṣā sarasījākṣe sarasījākṣāḥ
Vocativesarasījākṣe sarasījākṣe sarasījākṣāḥ
Accusativesarasījākṣām sarasījākṣe sarasījākṣāḥ
Instrumentalsarasījākṣayā sarasījākṣābhyām sarasījākṣābhiḥ
Dativesarasījākṣāyai sarasījākṣābhyām sarasījākṣābhyaḥ
Ablativesarasījākṣāyāḥ sarasījākṣābhyām sarasījākṣābhyaḥ
Genitivesarasījākṣāyāḥ sarasījākṣayoḥ sarasījākṣāṇām
Locativesarasījākṣāyām sarasījākṣayoḥ sarasījākṣāsu

Adverb -sarasījākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria