Declension table of ?sarasīja

Deva

NeuterSingularDualPlural
Nominativesarasījam sarasīje sarasījāni
Vocativesarasīja sarasīje sarasījāni
Accusativesarasījam sarasīje sarasījāni
Instrumentalsarasījena sarasījābhyām sarasījaiḥ
Dativesarasījāya sarasījābhyām sarasījebhyaḥ
Ablativesarasījāt sarasījābhyām sarasījebhyaḥ
Genitivesarasījasya sarasījayoḥ sarasījānām
Locativesarasīje sarasījayoḥ sarasījeṣu

Compound sarasīja -

Adverb -sarasījam -sarasījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria