Declension table of ?sarasavāṇī

Deva

FeminineSingularDualPlural
Nominativesarasavāṇī sarasavāṇyau sarasavāṇyaḥ
Vocativesarasavāṇi sarasavāṇyau sarasavāṇyaḥ
Accusativesarasavāṇīm sarasavāṇyau sarasavāṇīḥ
Instrumentalsarasavāṇyā sarasavāṇībhyām sarasavāṇībhiḥ
Dativesarasavāṇyai sarasavāṇībhyām sarasavāṇībhyaḥ
Ablativesarasavāṇyāḥ sarasavāṇībhyām sarasavāṇībhyaḥ
Genitivesarasavāṇyāḥ sarasavāṇyoḥ sarasavāṇīnām
Locativesarasavāṇyām sarasavāṇyoḥ sarasavāṇīṣu

Compound sarasavāṇi - sarasavāṇī -

Adverb -sarasavāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria