Declension table of ?sarasāṅgayaṣṭi

Deva

NeuterSingularDualPlural
Nominativesarasāṅgayaṣṭi sarasāṅgayaṣṭinī sarasāṅgayaṣṭīni
Vocativesarasāṅgayaṣṭi sarasāṅgayaṣṭinī sarasāṅgayaṣṭīni
Accusativesarasāṅgayaṣṭi sarasāṅgayaṣṭinī sarasāṅgayaṣṭīni
Instrumentalsarasāṅgayaṣṭinā sarasāṅgayaṣṭibhyām sarasāṅgayaṣṭibhiḥ
Dativesarasāṅgayaṣṭine sarasāṅgayaṣṭibhyām sarasāṅgayaṣṭibhyaḥ
Ablativesarasāṅgayaṣṭinaḥ sarasāṅgayaṣṭibhyām sarasāṅgayaṣṭibhyaḥ
Genitivesarasāṅgayaṣṭinaḥ sarasāṅgayaṣṭinoḥ sarasāṅgayaṣṭīnām
Locativesarasāṅgayaṣṭini sarasāṅgayaṣṭinoḥ sarasāṅgayaṣṭiṣu

Compound sarasāṅgayaṣṭi -

Adverb -sarasāṅgayaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria