Declension table of ?saramātmaja

Deva

MasculineSingularDualPlural
Nominativesaramātmajaḥ saramātmajau saramātmajāḥ
Vocativesaramātmaja saramātmajau saramātmajāḥ
Accusativesaramātmajam saramātmajau saramātmajān
Instrumentalsaramātmajena saramātmajābhyām saramātmajaiḥ saramātmajebhiḥ
Dativesaramātmajāya saramātmajābhyām saramātmajebhyaḥ
Ablativesaramātmajāt saramātmajābhyām saramātmajebhyaḥ
Genitivesaramātmajasya saramātmajayoḥ saramātmajānām
Locativesaramātmaje saramātmajayoḥ saramātmajeṣu

Compound saramātmaja -

Adverb -saramātmajam -saramātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria