Declension table of ?saramāsuta

Deva

MasculineSingularDualPlural
Nominativesaramāsutaḥ saramāsutau saramāsutāḥ
Vocativesaramāsuta saramāsutau saramāsutāḥ
Accusativesaramāsutam saramāsutau saramāsutān
Instrumentalsaramāsutena saramāsutābhyām saramāsutaiḥ saramāsutebhiḥ
Dativesaramāsutāya saramāsutābhyām saramāsutebhyaḥ
Ablativesaramāsutāt saramāsutābhyām saramāsutebhyaḥ
Genitivesaramāsutasya saramāsutayoḥ saramāsutānām
Locativesaramāsute saramāsutayoḥ saramāsuteṣu

Compound saramāsuta -

Adverb -saramāsutam -saramāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria