Declension table of ?saralitā

Deva

FeminineSingularDualPlural
Nominativesaralitā saralite saralitāḥ
Vocativesaralite saralite saralitāḥ
Accusativesaralitām saralite saralitāḥ
Instrumentalsaralitayā saralitābhyām saralitābhiḥ
Dativesaralitāyai saralitābhyām saralitābhyaḥ
Ablativesaralitāyāḥ saralitābhyām saralitābhyaḥ
Genitivesaralitāyāḥ saralitayoḥ saralitānām
Locativesaralitāyām saralitayoḥ saralitāsu

Adverb -saralitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria