Declension table of ?saralita

Deva

NeuterSingularDualPlural
Nominativesaralitam saralite saralitāni
Vocativesaralita saralite saralitāni
Accusativesaralitam saralite saralitāni
Instrumentalsaralitena saralitābhyām saralitaiḥ
Dativesaralitāya saralitābhyām saralitebhyaḥ
Ablativesaralitāt saralitābhyām saralitebhyaḥ
Genitivesaralitasya saralitayoḥ saralitānām
Locativesaralite saralitayoḥ saraliteṣu

Compound saralita -

Adverb -saralitam -saralitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria