Declension table of ?saralita

Deva

MasculineSingularDualPlural
Nominativesaralitaḥ saralitau saralitāḥ
Vocativesaralita saralitau saralitāḥ
Accusativesaralitam saralitau saralitān
Instrumentalsaralitena saralitābhyām saralitaiḥ saralitebhiḥ
Dativesaralitāya saralitābhyām saralitebhyaḥ
Ablativesaralitāt saralitābhyām saralitebhyaḥ
Genitivesaralitasya saralitayoḥ saralitānām
Locativesaralite saralitayoḥ saraliteṣu

Compound saralita -

Adverb -saralitam -saralitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria