Declension table of ?saralīkaraṇa

Deva

NeuterSingularDualPlural
Nominativesaralīkaraṇam saralīkaraṇe saralīkaraṇāni
Vocativesaralīkaraṇa saralīkaraṇe saralīkaraṇāni
Accusativesaralīkaraṇam saralīkaraṇe saralīkaraṇāni
Instrumentalsaralīkaraṇena saralīkaraṇābhyām saralīkaraṇaiḥ
Dativesaralīkaraṇāya saralīkaraṇābhyām saralīkaraṇebhyaḥ
Ablativesaralīkaraṇāt saralīkaraṇābhyām saralīkaraṇebhyaḥ
Genitivesaralīkaraṇasya saralīkaraṇayoḥ saralīkaraṇānām
Locativesaralīkaraṇe saralīkaraṇayoḥ saralīkaraṇeṣu

Compound saralīkaraṇa -

Adverb -saralīkaraṇam -saralīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria