Declension table of ?saralatva

Deva

NeuterSingularDualPlural
Nominativesaralatvam saralatve saralatvāni
Vocativesaralatva saralatve saralatvāni
Accusativesaralatvam saralatve saralatvāni
Instrumentalsaralatvena saralatvābhyām saralatvaiḥ
Dativesaralatvāya saralatvābhyām saralatvebhyaḥ
Ablativesaralatvāt saralatvābhyām saralatvebhyaḥ
Genitivesaralatvasya saralatvayoḥ saralatvānām
Locativesaralatve saralatvayoḥ saralatveṣu

Compound saralatva -

Adverb -saralatvam -saralatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria