Declension table of ?saralāṅguliśobhinī

Deva

FeminineSingularDualPlural
Nominativesaralāṅguliśobhinī saralāṅguliśobhinyau saralāṅguliśobhinyaḥ
Vocativesaralāṅguliśobhini saralāṅguliśobhinyau saralāṅguliśobhinyaḥ
Accusativesaralāṅguliśobhinīm saralāṅguliśobhinyau saralāṅguliśobhinīḥ
Instrumentalsaralāṅguliśobhinyā saralāṅguliśobhinībhyām saralāṅguliśobhinībhiḥ
Dativesaralāṅguliśobhinyai saralāṅguliśobhinībhyām saralāṅguliśobhinībhyaḥ
Ablativesaralāṅguliśobhinyāḥ saralāṅguliśobhinībhyām saralāṅguliśobhinībhyaḥ
Genitivesaralāṅguliśobhinyāḥ saralāṅguliśobhinyoḥ saralāṅguliśobhinīnām
Locativesaralāṅguliśobhinyām saralāṅguliśobhinyoḥ saralāṅguliśobhinīṣu

Compound saralāṅguliśobhini - saralāṅguliśobhinī -

Adverb -saralāṅguliśobhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria