Declension table of saraṅga

Deva

NeuterSingularDualPlural
Nominativesaraṅgam saraṅge saraṅgāṇi
Vocativesaraṅga saraṅge saraṅgāṇi
Accusativesaraṅgam saraṅge saraṅgāṇi
Instrumentalsaraṅgeṇa saraṅgābhyām saraṅgaiḥ
Dativesaraṅgāya saraṅgābhyām saraṅgebhyaḥ
Ablativesaraṅgāt saraṅgābhyām saraṅgebhyaḥ
Genitivesaraṅgasya saraṅgayoḥ saraṅgāṇām
Locativesaraṅge saraṅgayoḥ saraṅgeṣu

Compound saraṅga -

Adverb -saraṅgam -saraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria