Declension table of ?sarabhasa

Deva

NeuterSingularDualPlural
Nominativesarabhasam sarabhase sarabhasāni
Vocativesarabhasa sarabhase sarabhasāni
Accusativesarabhasam sarabhase sarabhasāni
Instrumentalsarabhasena sarabhasābhyām sarabhasaiḥ
Dativesarabhasāya sarabhasābhyām sarabhasebhyaḥ
Ablativesarabhasāt sarabhasābhyām sarabhasebhyaḥ
Genitivesarabhasasya sarabhasayoḥ sarabhasānām
Locativesarabhase sarabhasayoḥ sarabhaseṣu

Compound sarabhasa -

Adverb -sarabhasam -sarabhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria