Declension table of ?sarāti

Deva

MasculineSingularDualPlural
Nominativesarātiḥ sarātī sarātayaḥ
Vocativesarāte sarātī sarātayaḥ
Accusativesarātim sarātī sarātīn
Instrumentalsarātinā sarātibhyām sarātibhiḥ
Dativesarātaye sarātibhyām sarātibhyaḥ
Ablativesarāteḥ sarātibhyām sarātibhyaḥ
Genitivesarāteḥ sarātyoḥ sarātīnām
Locativesarātau sarātyoḥ sarātiṣu

Compound sarāti -

Adverb -sarāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria