Declension table of ?sarāṣṭraka

Deva

NeuterSingularDualPlural
Nominativesarāṣṭrakam sarāṣṭrake sarāṣṭrakāṇi
Vocativesarāṣṭraka sarāṣṭrake sarāṣṭrakāṇi
Accusativesarāṣṭrakam sarāṣṭrake sarāṣṭrakāṇi
Instrumentalsarāṣṭrakeṇa sarāṣṭrakābhyām sarāṣṭrakaiḥ
Dativesarāṣṭrakāya sarāṣṭrakābhyām sarāṣṭrakebhyaḥ
Ablativesarāṣṭrakāt sarāṣṭrakābhyām sarāṣṭrakebhyaḥ
Genitivesarāṣṭrakasya sarāṣṭrakayoḥ sarāṣṭrakāṇām
Locativesarāṣṭrake sarāṣṭrakayoḥ sarāṣṭrakeṣu

Compound sarāṣṭraka -

Adverb -sarāṣṭrakam -sarāṣṭrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria