Declension table of ?sarāṣṭraka

Deva

MasculineSingularDualPlural
Nominativesarāṣṭrakaḥ sarāṣṭrakau sarāṣṭrakāḥ
Vocativesarāṣṭraka sarāṣṭrakau sarāṣṭrakāḥ
Accusativesarāṣṭrakam sarāṣṭrakau sarāṣṭrakān
Instrumentalsarāṣṭrakeṇa sarāṣṭrakābhyām sarāṣṭrakaiḥ sarāṣṭrakebhiḥ
Dativesarāṣṭrakāya sarāṣṭrakābhyām sarāṣṭrakebhyaḥ
Ablativesarāṣṭrakāt sarāṣṭrakābhyām sarāṣṭrakebhyaḥ
Genitivesarāṣṭrakasya sarāṣṭrakayoḥ sarāṣṭrakāṇām
Locativesarāṣṭrake sarāṣṭrakayoḥ sarāṣṭrakeṣu

Compound sarāṣṭraka -

Adverb -sarāṣṭrakam -sarāṣṭrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria