Declension table of ?sarṣimarudgaṇa

Deva

NeuterSingularDualPlural
Nominativesarṣimarudgaṇam sarṣimarudgaṇe sarṣimarudgaṇāni
Vocativesarṣimarudgaṇa sarṣimarudgaṇe sarṣimarudgaṇāni
Accusativesarṣimarudgaṇam sarṣimarudgaṇe sarṣimarudgaṇāni
Instrumentalsarṣimarudgaṇena sarṣimarudgaṇābhyām sarṣimarudgaṇaiḥ
Dativesarṣimarudgaṇāya sarṣimarudgaṇābhyām sarṣimarudgaṇebhyaḥ
Ablativesarṣimarudgaṇāt sarṣimarudgaṇābhyām sarṣimarudgaṇebhyaḥ
Genitivesarṣimarudgaṇasya sarṣimarudgaṇayoḥ sarṣimarudgaṇānām
Locativesarṣimarudgaṇe sarṣimarudgaṇayoḥ sarṣimarudgaṇeṣu

Compound sarṣimarudgaṇa -

Adverb -sarṣimarudgaṇam -sarṣimarudgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria