Declension table of ?sarṣimarudgaṇa

Deva

MasculineSingularDualPlural
Nominativesarṣimarudgaṇaḥ sarṣimarudgaṇau sarṣimarudgaṇāḥ
Vocativesarṣimarudgaṇa sarṣimarudgaṇau sarṣimarudgaṇāḥ
Accusativesarṣimarudgaṇam sarṣimarudgaṇau sarṣimarudgaṇān
Instrumentalsarṣimarudgaṇena sarṣimarudgaṇābhyām sarṣimarudgaṇaiḥ sarṣimarudgaṇebhiḥ
Dativesarṣimarudgaṇāya sarṣimarudgaṇābhyām sarṣimarudgaṇebhyaḥ
Ablativesarṣimarudgaṇāt sarṣimarudgaṇābhyām sarṣimarudgaṇebhyaḥ
Genitivesarṣimarudgaṇasya sarṣimarudgaṇayoḥ sarṣimarudgaṇānām
Locativesarṣimarudgaṇe sarṣimarudgaṇayoḥ sarṣimarudgaṇeṣu

Compound sarṣimarudgaṇa -

Adverb -sarṣimarudgaṇam -sarṣimarudgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria