Declension table of ?sarṣigaṇā

Deva

FeminineSingularDualPlural
Nominativesarṣigaṇā sarṣigaṇe sarṣigaṇāḥ
Vocativesarṣigaṇe sarṣigaṇe sarṣigaṇāḥ
Accusativesarṣigaṇām sarṣigaṇe sarṣigaṇāḥ
Instrumentalsarṣigaṇayā sarṣigaṇābhyām sarṣigaṇābhiḥ
Dativesarṣigaṇāyai sarṣigaṇābhyām sarṣigaṇābhyaḥ
Ablativesarṣigaṇāyāḥ sarṣigaṇābhyām sarṣigaṇābhyaḥ
Genitivesarṣigaṇāyāḥ sarṣigaṇayoḥ sarṣigaṇānām
Locativesarṣigaṇāyām sarṣigaṇayoḥ sarṣigaṇāsu

Adverb -sarṣigaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria