Declension table of ?sarṣigaṇa

Deva

NeuterSingularDualPlural
Nominativesarṣigaṇam sarṣigaṇe sarṣigaṇāni
Vocativesarṣigaṇa sarṣigaṇe sarṣigaṇāni
Accusativesarṣigaṇam sarṣigaṇe sarṣigaṇāni
Instrumentalsarṣigaṇena sarṣigaṇābhyām sarṣigaṇaiḥ
Dativesarṣigaṇāya sarṣigaṇābhyām sarṣigaṇebhyaḥ
Ablativesarṣigaṇāt sarṣigaṇābhyām sarṣigaṇebhyaḥ
Genitivesarṣigaṇasya sarṣigaṇayoḥ sarṣigaṇānām
Locativesarṣigaṇe sarṣigaṇayoḥ sarṣigaṇeṣu

Compound sarṣigaṇa -

Adverb -sarṣigaṇam -sarṣigaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria