Declension table of ?sarṣigaṇa

Deva

MasculineSingularDualPlural
Nominativesarṣigaṇaḥ sarṣigaṇau sarṣigaṇāḥ
Vocativesarṣigaṇa sarṣigaṇau sarṣigaṇāḥ
Accusativesarṣigaṇam sarṣigaṇau sarṣigaṇān
Instrumentalsarṣigaṇena sarṣigaṇābhyām sarṣigaṇaiḥ sarṣigaṇebhiḥ
Dativesarṣigaṇāya sarṣigaṇābhyām sarṣigaṇebhyaḥ
Ablativesarṣigaṇāt sarṣigaṇābhyām sarṣigaṇebhyaḥ
Genitivesarṣigaṇasya sarṣigaṇayoḥ sarṣigaṇānām
Locativesarṣigaṇe sarṣigaṇayoḥ sarṣigaṇeṣu

Compound sarṣigaṇa -

Adverb -sarṣigaṇam -sarṣigaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria