Declension table of ?sarṣapamiśrā

Deva

FeminineSingularDualPlural
Nominativesarṣapamiśrā sarṣapamiśre sarṣapamiśrāḥ
Vocativesarṣapamiśre sarṣapamiśre sarṣapamiśrāḥ
Accusativesarṣapamiśrām sarṣapamiśre sarṣapamiśrāḥ
Instrumentalsarṣapamiśrayā sarṣapamiśrābhyām sarṣapamiśrābhiḥ
Dativesarṣapamiśrāyai sarṣapamiśrābhyām sarṣapamiśrābhyaḥ
Ablativesarṣapamiśrāyāḥ sarṣapamiśrābhyām sarṣapamiśrābhyaḥ
Genitivesarṣapamiśrāyāḥ sarṣapamiśrayoḥ sarṣapamiśrāṇām
Locativesarṣapamiśrāyām sarṣapamiśrayoḥ sarṣapamiśrāsu

Adverb -sarṣapamiśram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria