Declension table of ?sarṣapamiśra

Deva

NeuterSingularDualPlural
Nominativesarṣapamiśram sarṣapamiśre sarṣapamiśrāṇi
Vocativesarṣapamiśra sarṣapamiśre sarṣapamiśrāṇi
Accusativesarṣapamiśram sarṣapamiśre sarṣapamiśrāṇi
Instrumentalsarṣapamiśreṇa sarṣapamiśrābhyām sarṣapamiśraiḥ
Dativesarṣapamiśrāya sarṣapamiśrābhyām sarṣapamiśrebhyaḥ
Ablativesarṣapamiśrāt sarṣapamiśrābhyām sarṣapamiśrebhyaḥ
Genitivesarṣapamiśrasya sarṣapamiśrayoḥ sarṣapamiśrāṇām
Locativesarṣapamiśre sarṣapamiśrayoḥ sarṣapamiśreṣu

Compound sarṣapamiśra -

Adverb -sarṣapamiśram -sarṣapamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria