Declension table of ?sarṣapamiśra

Deva

MasculineSingularDualPlural
Nominativesarṣapamiśraḥ sarṣapamiśrau sarṣapamiśrāḥ
Vocativesarṣapamiśra sarṣapamiśrau sarṣapamiśrāḥ
Accusativesarṣapamiśram sarṣapamiśrau sarṣapamiśrān
Instrumentalsarṣapamiśreṇa sarṣapamiśrābhyām sarṣapamiśraiḥ sarṣapamiśrebhiḥ
Dativesarṣapamiśrāya sarṣapamiśrābhyām sarṣapamiśrebhyaḥ
Ablativesarṣapamiśrāt sarṣapamiśrābhyām sarṣapamiśrebhyaḥ
Genitivesarṣapamiśrasya sarṣapamiśrayoḥ sarṣapamiśrāṇām
Locativesarṣapamiśre sarṣapamiśrayoḥ sarṣapamiśreṣu

Compound sarṣapamiśra -

Adverb -sarṣapamiśram -sarṣapamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria