Declension table of ?sarṣapakī

Deva

FeminineSingularDualPlural
Nominativesarṣapakī sarṣapakyau sarṣapakyaḥ
Vocativesarṣapaki sarṣapakyau sarṣapakyaḥ
Accusativesarṣapakīm sarṣapakyau sarṣapakīḥ
Instrumentalsarṣapakyā sarṣapakībhyām sarṣapakībhiḥ
Dativesarṣapakyai sarṣapakībhyām sarṣapakībhyaḥ
Ablativesarṣapakyāḥ sarṣapakībhyām sarṣapakībhyaḥ
Genitivesarṣapakyāḥ sarṣapakyoḥ sarṣapakīṇām
Locativesarṣapakyām sarṣapakyoḥ sarṣapakīṣu

Compound sarṣapaki - sarṣapakī -

Adverb -sarṣapaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria