Declension table of ?sarṣapakaṇa

Deva

MasculineSingularDualPlural
Nominativesarṣapakaṇaḥ sarṣapakaṇau sarṣapakaṇāḥ
Vocativesarṣapakaṇa sarṣapakaṇau sarṣapakaṇāḥ
Accusativesarṣapakaṇam sarṣapakaṇau sarṣapakaṇān
Instrumentalsarṣapakaṇena sarṣapakaṇābhyām sarṣapakaṇaiḥ sarṣapakaṇebhiḥ
Dativesarṣapakaṇāya sarṣapakaṇābhyām sarṣapakaṇebhyaḥ
Ablativesarṣapakaṇāt sarṣapakaṇābhyām sarṣapakaṇebhyaḥ
Genitivesarṣapakaṇasya sarṣapakaṇayoḥ sarṣapakaṇānām
Locativesarṣapakaṇe sarṣapakaṇayoḥ sarṣapakaṇeṣu

Compound sarṣapakaṇa -

Adverb -sarṣapakaṇam -sarṣapakaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria