Declension table of ?sarṣapāruṇa

Deva

MasculineSingularDualPlural
Nominativesarṣapāruṇaḥ sarṣapāruṇau sarṣapāruṇāḥ
Vocativesarṣapāruṇa sarṣapāruṇau sarṣapāruṇāḥ
Accusativesarṣapāruṇam sarṣapāruṇau sarṣapāruṇān
Instrumentalsarṣapāruṇena sarṣapāruṇābhyām sarṣapāruṇaiḥ sarṣapāruṇebhiḥ
Dativesarṣapāruṇāya sarṣapāruṇābhyām sarṣapāruṇebhyaḥ
Ablativesarṣapāruṇāt sarṣapāruṇābhyām sarṣapāruṇebhyaḥ
Genitivesarṣapāruṇasya sarṣapāruṇayoḥ sarṣapāruṇānām
Locativesarṣapāruṇe sarṣapāruṇayoḥ sarṣapāruṇeṣu

Compound sarṣapāruṇa -

Adverb -sarṣapāruṇam -sarṣapāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria