Declension table of ?sapūrva

Deva

NeuterSingularDualPlural
Nominativesapūrvam sapūrve sapūrvāṇi
Vocativesapūrva sapūrve sapūrvāṇi
Accusativesapūrvam sapūrve sapūrvāṇi
Instrumentalsapūrveṇa sapūrvābhyām sapūrvaiḥ
Dativesapūrvāya sapūrvābhyām sapūrvebhyaḥ
Ablativesapūrvāt sapūrvābhyām sapūrvebhyaḥ
Genitivesapūrvasya sapūrvayoḥ sapūrvāṇām
Locativesapūrve sapūrvayoḥ sapūrveṣu

Compound sapūrva -

Adverb -sapūrvam -sapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria