Declension table of ?sapūrva

Deva

MasculineSingularDualPlural
Nominativesapūrvaḥ sapūrvau sapūrvāḥ
Vocativesapūrva sapūrvau sapūrvāḥ
Accusativesapūrvam sapūrvau sapūrvān
Instrumentalsapūrveṇa sapūrvābhyām sapūrvaiḥ sapūrvebhiḥ
Dativesapūrvāya sapūrvābhyām sapūrvebhyaḥ
Ablativesapūrvāt sapūrvābhyām sapūrvebhyaḥ
Genitivesapūrvasya sapūrvayoḥ sapūrvāṇām
Locativesapūrve sapūrvayoḥ sapūrveṣu

Compound sapūrva -

Adverb -sapūrvam -sapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria