Declension table of ?saputradārā

Deva

FeminineSingularDualPlural
Nominativesaputradārā saputradāre saputradārāḥ
Vocativesaputradāre saputradāre saputradārāḥ
Accusativesaputradārām saputradāre saputradārāḥ
Instrumentalsaputradārayā saputradārābhyām saputradārābhiḥ
Dativesaputradārāyai saputradārābhyām saputradārābhyaḥ
Ablativesaputradārāyāḥ saputradārābhyām saputradārābhyaḥ
Genitivesaputradārāyāḥ saputradārayoḥ saputradārāṇām
Locativesaputradārāyām saputradārayoḥ saputradārāsu

Adverb -saputradāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria