Declension table of ?sapuruṣa

Deva

NeuterSingularDualPlural
Nominativesapuruṣam sapuruṣe sapuruṣāṇi
Vocativesapuruṣa sapuruṣe sapuruṣāṇi
Accusativesapuruṣam sapuruṣe sapuruṣāṇi
Instrumentalsapuruṣeṇa sapuruṣābhyām sapuruṣaiḥ
Dativesapuruṣāya sapuruṣābhyām sapuruṣebhyaḥ
Ablativesapuruṣāt sapuruṣābhyām sapuruṣebhyaḥ
Genitivesapuruṣasya sapuruṣayoḥ sapuruṣāṇām
Locativesapuruṣe sapuruṣayoḥ sapuruṣeṣu

Compound sapuruṣa -

Adverb -sapuruṣam -sapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria