Declension table of ?sapuruṣa

Deva

MasculineSingularDualPlural
Nominativesapuruṣaḥ sapuruṣau sapuruṣāḥ
Vocativesapuruṣa sapuruṣau sapuruṣāḥ
Accusativesapuruṣam sapuruṣau sapuruṣān
Instrumentalsapuruṣeṇa sapuruṣābhyām sapuruṣaiḥ sapuruṣebhiḥ
Dativesapuruṣāya sapuruṣābhyām sapuruṣebhyaḥ
Ablativesapuruṣāt sapuruṣābhyām sapuruṣebhyaḥ
Genitivesapuruṣasya sapuruṣayoḥ sapuruṣāṇām
Locativesapuruṣe sapuruṣayoḥ sapuruṣeṣu

Compound sapuruṣa -

Adverb -sapuruṣam -sapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria