Declension table of ?sapuronuvākyā

Deva

FeminineSingularDualPlural
Nominativesapuronuvākyā sapuronuvākye sapuronuvākyāḥ
Vocativesapuronuvākye sapuronuvākye sapuronuvākyāḥ
Accusativesapuronuvākyām sapuronuvākye sapuronuvākyāḥ
Instrumentalsapuronuvākyayā sapuronuvākyābhyām sapuronuvākyābhiḥ
Dativesapuronuvākyāyai sapuronuvākyābhyām sapuronuvākyābhyaḥ
Ablativesapuronuvākyāyāḥ sapuronuvākyābhyām sapuronuvākyābhyaḥ
Genitivesapuronuvākyāyāḥ sapuronuvākyayoḥ sapuronuvākyānām
Locativesapuronuvākyāyām sapuronuvākyayoḥ sapuronuvākyāsu

Adverb -sapuronuvākyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria