Declension table of ?sapuronuvākya

Deva

NeuterSingularDualPlural
Nominativesapuronuvākyam sapuronuvākye sapuronuvākyāni
Vocativesapuronuvākya sapuronuvākye sapuronuvākyāni
Accusativesapuronuvākyam sapuronuvākye sapuronuvākyāni
Instrumentalsapuronuvākyena sapuronuvākyābhyām sapuronuvākyaiḥ
Dativesapuronuvākyāya sapuronuvākyābhyām sapuronuvākyebhyaḥ
Ablativesapuronuvākyāt sapuronuvākyābhyām sapuronuvākyebhyaḥ
Genitivesapuronuvākyasya sapuronuvākyayoḥ sapuronuvākyānām
Locativesapuronuvākye sapuronuvākyayoḥ sapuronuvākyeṣu

Compound sapuronuvākya -

Adverb -sapuronuvākyam -sapuronuvākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria