Declension table of ?sapurolāsa

Deva

MasculineSingularDualPlural
Nominativesapurolāsaḥ sapurolāsau sapurolāsāḥ
Vocativesapurolāsa sapurolāsau sapurolāsāḥ
Accusativesapurolāsam sapurolāsau sapurolāsān
Instrumentalsapurolāsena sapurolāsābhyām sapurolāsaiḥ sapurolāsebhiḥ
Dativesapurolāsāya sapurolāsābhyām sapurolāsebhyaḥ
Ablativesapurolāsāt sapurolāsābhyām sapurolāsebhyaḥ
Genitivesapurolāsasya sapurolāsayoḥ sapurolāsānām
Locativesapurolāse sapurolāsayoḥ sapurolāseṣu

Compound sapurolāsa -

Adverb -sapurolāsam -sapurolāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria