Declension table of ?sapurohita

Deva

NeuterSingularDualPlural
Nominativesapurohitam sapurohite sapurohitāni
Vocativesapurohita sapurohite sapurohitāni
Accusativesapurohitam sapurohite sapurohitāni
Instrumentalsapurohitena sapurohitābhyām sapurohitaiḥ
Dativesapurohitāya sapurohitābhyām sapurohitebhyaḥ
Ablativesapurohitāt sapurohitābhyām sapurohitebhyaḥ
Genitivesapurohitasya sapurohitayoḥ sapurohitānām
Locativesapurohite sapurohitayoḥ sapurohiteṣu

Compound sapurohita -

Adverb -sapurohitam -sapurohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria