Declension table of ?sapuraścaraṇa

Deva

NeuterSingularDualPlural
Nominativesapuraścaraṇam sapuraścaraṇe sapuraścaraṇāni
Vocativesapuraścaraṇa sapuraścaraṇe sapuraścaraṇāni
Accusativesapuraścaraṇam sapuraścaraṇe sapuraścaraṇāni
Instrumentalsapuraścaraṇena sapuraścaraṇābhyām sapuraścaraṇaiḥ
Dativesapuraścaraṇāya sapuraścaraṇābhyām sapuraścaraṇebhyaḥ
Ablativesapuraścaraṇāt sapuraścaraṇābhyām sapuraścaraṇebhyaḥ
Genitivesapuraścaraṇasya sapuraścaraṇayoḥ sapuraścaraṇānām
Locativesapuraścaraṇe sapuraścaraṇayoḥ sapuraścaraṇeṣu

Compound sapuraścaraṇa -

Adverb -sapuraścaraṇam -sapuraścaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria