Declension table of ?sapuraścaraṇa

Deva

MasculineSingularDualPlural
Nominativesapuraścaraṇaḥ sapuraścaraṇau sapuraścaraṇāḥ
Vocativesapuraścaraṇa sapuraścaraṇau sapuraścaraṇāḥ
Accusativesapuraścaraṇam sapuraścaraṇau sapuraścaraṇān
Instrumentalsapuraścaraṇena sapuraścaraṇābhyām sapuraścaraṇaiḥ sapuraścaraṇebhiḥ
Dativesapuraścaraṇāya sapuraścaraṇābhyām sapuraścaraṇebhyaḥ
Ablativesapuraścaraṇāt sapuraścaraṇābhyām sapuraścaraṇebhyaḥ
Genitivesapuraścaraṇasya sapuraścaraṇayoḥ sapuraścaraṇānām
Locativesapuraścaraṇe sapuraścaraṇayoḥ sapuraścaraṇeṣu

Compound sapuraścaraṇa -

Adverb -sapuraścaraṇam -sapuraścaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria